The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


appayyadīkṣitendrān aśeṣavidyāgurūn aham vande yatkṛtibodhābodhau vidvavidvadbhājakopādhī
अप्पय्यदीक्षितेन्द्रान् अशेषविद्यागुरून् अहम् वन्दे यत्कृतिबोधाबोधौ विद्वविद्वद्भाजकोपाधी

appayya
[appayya]{ iic.}
1.1
{ Compound }
dīkṣita
[dīkṣita { pp. }[dīkṣ]]{ iic.}
[dīkṣita { ca. pp. }[dīkṣ]]{ iic.}
2.1
2.2
{ Compound }
{ Compound }
indrān
[indra]{ m. pl. acc.}
3.1
{ Objects [M] }
aśeṣa
[aśeṣa]{ iic.}
4.1
{ Compound }
vidyā
[vidyā]{ iic.}
5.1
{ Compound }
agurūn
[aguru]{ m. pl. acc.}
6.1
{ Objects [M] }
aham
[asmad]{ * sg. nom.}
7.1
{ Subject [Speaker] }
vande
[vand]{ pr. [1] mo. sg. 1}
8.1
{ I do Object }
yatkṛtibodhābodhau
[yatkṛtibodhābodhau]{ ?}
9.1
{ }
vidvavidvadbhājakopādhī
[vidvavidvadbhājakopādhī]{ ?}
10.1
{ }


अप्पय्य दीक्षित इन्द्रान् अशेष विद्या अगुरून् अहम् वन्दे यत्कृतिबोधाबोधौ विद्वविद्वद्भाजकोपाधी

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria